A 416-29 Praśnaratnamañjarī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 416/29
Title: Praśnaratnamañjarī
Dimensions: 25.2 x 11.6 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4033
Remarks:


Reel No. A 416-29 Inventory No. 54527

Title Praśnaratnamañjarī

Remarks with commentary

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, missing 3v4r, 5v–8r, 9v10r

Size 25.2 x 11.6 cm

Folios 7

Lines per Folio 13

Foliation figures in the upper left-hand and lower right-hand margin of the verso under the word : śrī and rāma

Place of Deposit NAK

Accession No. 5/4033

Manuscript Features

Excerpts

«Beginning of the root text:»

yam akṣaraṃ brahma vadaṃti vijñāḥ

siddhās turīyaṃ yam akartṛsāṃkhyā |

taṃ (3) satyam ānandanidhiṃ smarāmi

śrīnandasūnuṃ śrutibhir vimṛgyam 1 (fol. 1v2–3)

«Beginning of the commentary:»

śrīgurur jayati || ||

tan natvā yo hariṃ prādād jñānam ādau svayambhuve

svakṛtapraśnaratnasya ṭippaṇī kriyate mayā 1

nirvighnaparisa(2)māptikāmo graṃthakṛt

paradevatāsmaraṇapūrvakamaṃgalam ācarati |

(3) ahaṃ taṃ naṃdasunuṃ smarāmītyanvayaḥ | taṃ kaṃ viśeṣeṇa jānaṃtīti te vi(4)jñāḥ pūrvamīmāṃsakā uttaramīmāṃśakāś ca (fol. 1v1–4)

End

itoccāriteṣu nādiṣu ādhyarṇenākāre uttarā (7) mātrā nāsti ○ yatrottarā bhavet tatrā 'dharāṃ yuginikriyā kāryā | atrādharas tena vakṣyamāṇā kāryyā | 17 | ādyarṇe ced adharā (8) mātrā kāryas (!) tayor yogaḥ | saikaḥ svarāṃka yukto vahni vibhaktaḥ kramād yoniḥ | 18 | ā- (fol. 12r6–8)

=== Colophon === (fol.)

Microfilm Details

Reel No. A 416/29

Date of Filming 31-07-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 07-02-2006

Bibliography